Declension table of ?sāntardeśa

Deva

MasculineSingularDualPlural
Nominativesāntardeśaḥ sāntardeśau sāntardeśāḥ
Vocativesāntardeśa sāntardeśau sāntardeśāḥ
Accusativesāntardeśam sāntardeśau sāntardeśān
Instrumentalsāntardeśena sāntardeśābhyām sāntardeśaiḥ sāntardeśebhiḥ
Dativesāntardeśāya sāntardeśābhyām sāntardeśebhyaḥ
Ablativesāntardeśāt sāntardeśābhyām sāntardeśebhyaḥ
Genitivesāntardeśasya sāntardeśayoḥ sāntardeśānām
Locativesāntardeśe sāntardeśayoḥ sāntardeśeṣu

Compound sāntardeśa -

Adverb -sāntardeśam -sāntardeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria