Declension table of ?sāntarāya

Deva

NeuterSingularDualPlural
Nominativesāntarāyam sāntarāye sāntarāyāṇi
Vocativesāntarāya sāntarāye sāntarāyāṇi
Accusativesāntarāyam sāntarāye sāntarāyāṇi
Instrumentalsāntarāyeṇa sāntarāyābhyām sāntarāyaiḥ
Dativesāntarāyāya sāntarāyābhyām sāntarāyebhyaḥ
Ablativesāntarāyāt sāntarāyābhyām sāntarāyebhyaḥ
Genitivesāntarāyasya sāntarāyayoḥ sāntarāyāṇām
Locativesāntarāye sāntarāyayoḥ sāntarāyeṣu

Compound sāntarāya -

Adverb -sāntarāyam -sāntarāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria