Declension table of ?sāntarāya

Deva

MasculineSingularDualPlural
Nominativesāntarāyaḥ sāntarāyau sāntarāyāḥ
Vocativesāntarāya sāntarāyau sāntarāyāḥ
Accusativesāntarāyam sāntarāyau sāntarāyān
Instrumentalsāntarāyeṇa sāntarāyābhyām sāntarāyaiḥ sāntarāyebhiḥ
Dativesāntarāyāya sāntarāyābhyām sāntarāyebhyaḥ
Ablativesāntarāyāt sāntarāyābhyām sāntarāyebhyaḥ
Genitivesāntarāyasya sāntarāyayoḥ sāntarāyāṇām
Locativesāntarāye sāntarāyayoḥ sāntarāyeṣu

Compound sāntarāya -

Adverb -sāntarāyam -sāntarāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria