Declension table of sāntara

Deva

MasculineSingularDualPlural
Nominativesāntaraḥ sāntarau sāntarāḥ
Vocativesāntara sāntarau sāntarāḥ
Accusativesāntaram sāntarau sāntarān
Instrumentalsāntareṇa sāntarābhyām sāntaraiḥ sāntarebhiḥ
Dativesāntarāya sāntarābhyām sāntarebhyaḥ
Ablativesāntarāt sāntarābhyām sāntarebhyaḥ
Genitivesāntarasya sāntarayoḥ sāntarāṇām
Locativesāntare sāntarayoḥ sāntareṣu

Compound sāntara -

Adverb -sāntaram -sāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria