Declension table of ?sāntaḥsthā

Deva

FeminineSingularDualPlural
Nominativesāntaḥsthā sāntaḥsthe sāntaḥsthāḥ
Vocativesāntaḥsthe sāntaḥsthe sāntaḥsthāḥ
Accusativesāntaḥsthām sāntaḥsthe sāntaḥsthāḥ
Instrumentalsāntaḥsthayā sāntaḥsthābhyām sāntaḥsthābhiḥ
Dativesāntaḥsthāyai sāntaḥsthābhyām sāntaḥsthābhyaḥ
Ablativesāntaḥsthāyāḥ sāntaḥsthābhyām sāntaḥsthābhyaḥ
Genitivesāntaḥsthāyāḥ sāntaḥsthayoḥ sāntaḥsthānām
Locativesāntaḥsthāyām sāntaḥsthayoḥ sāntaḥsthāsu

Adverb -sāntaḥstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria