Declension table of ?sāntaḥstha

Deva

MasculineSingularDualPlural
Nominativesāntaḥsthaḥ sāntaḥsthau sāntaḥsthāḥ
Vocativesāntaḥstha sāntaḥsthau sāntaḥsthāḥ
Accusativesāntaḥstham sāntaḥsthau sāntaḥsthān
Instrumentalsāntaḥsthena sāntaḥsthābhyām sāntaḥsthaiḥ sāntaḥsthebhiḥ
Dativesāntaḥsthāya sāntaḥsthābhyām sāntaḥsthebhyaḥ
Ablativesāntaḥsthāt sāntaḥsthābhyām sāntaḥsthebhyaḥ
Genitivesāntaḥsthasya sāntaḥsthayoḥ sāntaḥsthānām
Locativesāntaḥsthe sāntaḥsthayoḥ sāntaḥstheṣu

Compound sāntaḥstha -

Adverb -sāntaḥstham -sāntaḥsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria