Declension table of ?sānna

Deva

MasculineSingularDualPlural
Nominativesānnaḥ sānnau sānnāḥ
Vocativesānna sānnau sānnāḥ
Accusativesānnam sānnau sānnān
Instrumentalsānnena sānnābhyām sānnaiḥ sānnebhiḥ
Dativesānnāya sānnābhyām sānnebhyaḥ
Ablativesānnāt sānnābhyām sānnebhyaḥ
Genitivesānnasya sānnayoḥ sānnānām
Locativesānne sānnayoḥ sānneṣu

Compound sānna -

Adverb -sānnam -sānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria