Declension table of ?sānmātura

Deva

MasculineSingularDualPlural
Nominativesānmāturaḥ sānmāturau sānmāturāḥ
Vocativesānmātura sānmāturau sānmāturāḥ
Accusativesānmāturam sānmāturau sānmāturān
Instrumentalsānmātureṇa sānmāturābhyām sānmāturaiḥ sānmāturebhiḥ
Dativesānmāturāya sānmāturābhyām sānmāturebhyaḥ
Ablativesānmāturāt sānmāturābhyām sānmāturebhyaḥ
Genitivesānmāturasya sānmāturayoḥ sānmāturāṇām
Locativesānmāture sānmāturayoḥ sānmātureṣu

Compound sānmātura -

Adverb -sānmāturam -sānmāturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria