Declension table of ?sāndrīkṛtā

Deva

FeminineSingularDualPlural
Nominativesāndrīkṛtā sāndrīkṛte sāndrīkṛtāḥ
Vocativesāndrīkṛte sāndrīkṛte sāndrīkṛtāḥ
Accusativesāndrīkṛtām sāndrīkṛte sāndrīkṛtāḥ
Instrumentalsāndrīkṛtayā sāndrīkṛtābhyām sāndrīkṛtābhiḥ
Dativesāndrīkṛtāyai sāndrīkṛtābhyām sāndrīkṛtābhyaḥ
Ablativesāndrīkṛtāyāḥ sāndrīkṛtābhyām sāndrīkṛtābhyaḥ
Genitivesāndrīkṛtāyāḥ sāndrīkṛtayoḥ sāndrīkṛtānām
Locativesāndrīkṛtāyām sāndrīkṛtayoḥ sāndrīkṛtāsu

Adverb -sāndrīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria