Declension table of ?sāndratvakkā

Deva

FeminineSingularDualPlural
Nominativesāndratvakkā sāndratvakke sāndratvakkāḥ
Vocativesāndratvakke sāndratvakke sāndratvakkāḥ
Accusativesāndratvakkām sāndratvakke sāndratvakkāḥ
Instrumentalsāndratvakkayā sāndratvakkābhyām sāndratvakkābhiḥ
Dativesāndratvakkāyai sāndratvakkābhyām sāndratvakkābhyaḥ
Ablativesāndratvakkāyāḥ sāndratvakkābhyām sāndratvakkābhyaḥ
Genitivesāndratvakkāyāḥ sāndratvakkayoḥ sāndratvakkānām
Locativesāndratvakkāyām sāndratvakkayoḥ sāndratvakkāsu

Adverb -sāndratvakkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria