Declension table of ?sāndratvakka

Deva

MasculineSingularDualPlural
Nominativesāndratvakkaḥ sāndratvakkau sāndratvakkāḥ
Vocativesāndratvakka sāndratvakkau sāndratvakkāḥ
Accusativesāndratvakkam sāndratvakkau sāndratvakkān
Instrumentalsāndratvakkena sāndratvakkābhyām sāndratvakkaiḥ sāndratvakkebhiḥ
Dativesāndratvakkāya sāndratvakkābhyām sāndratvakkebhyaḥ
Ablativesāndratvakkāt sāndratvakkābhyām sāndratvakkebhyaḥ
Genitivesāndratvakkasya sāndratvakkayoḥ sāndratvakkānām
Locativesāndratvakke sāndratvakkayoḥ sāndratvakkeṣu

Compound sāndratvakka -

Adverb -sāndratvakkam -sāndratvakkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria