Declension table of ?sāndratva

Deva

NeuterSingularDualPlural
Nominativesāndratvam sāndratve sāndratvāni
Vocativesāndratva sāndratve sāndratvāni
Accusativesāndratvam sāndratve sāndratvāni
Instrumentalsāndratvena sāndratvābhyām sāndratvaiḥ
Dativesāndratvāya sāndratvābhyām sāndratvebhyaḥ
Ablativesāndratvāt sāndratvābhyām sāndratvebhyaḥ
Genitivesāndratvasya sāndratvayoḥ sāndratvānām
Locativesāndratve sāndratvayoḥ sāndratveṣu

Compound sāndratva -

Adverb -sāndratvam -sāndratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria