Declension table of ?sāndratarā

Deva

FeminineSingularDualPlural
Nominativesāndratarā sāndratare sāndratarāḥ
Vocativesāndratare sāndratare sāndratarāḥ
Accusativesāndratarām sāndratare sāndratarāḥ
Instrumentalsāndratarayā sāndratarābhyām sāndratarābhiḥ
Dativesāndratarāyai sāndratarābhyām sāndratarābhyaḥ
Ablativesāndratarāyāḥ sāndratarābhyām sāndratarābhyaḥ
Genitivesāndratarāyāḥ sāndratarayoḥ sāndratarāṇām
Locativesāndratarāyām sāndratarayoḥ sāndratarāsu

Adverb -sāndrataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria