Declension table of ?sāndratara

Deva

NeuterSingularDualPlural
Nominativesāndrataram sāndratare sāndratarāṇi
Vocativesāndratara sāndratare sāndratarāṇi
Accusativesāndrataram sāndratare sāndratarāṇi
Instrumentalsāndratareṇa sāndratarābhyām sāndrataraiḥ
Dativesāndratarāya sāndratarābhyām sāndratarebhyaḥ
Ablativesāndratarāt sāndratarābhyām sāndratarebhyaḥ
Genitivesāndratarasya sāndratarayoḥ sāndratarāṇām
Locativesāndratare sāndratarayoḥ sāndratareṣu

Compound sāndratara -

Adverb -sāndrataram -sāndratarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria