Declension table of ?sāndratara

Deva

MasculineSingularDualPlural
Nominativesāndrataraḥ sāndratarau sāndratarāḥ
Vocativesāndratara sāndratarau sāndratarāḥ
Accusativesāndrataram sāndratarau sāndratarān
Instrumentalsāndratareṇa sāndratarābhyām sāndrataraiḥ sāndratarebhiḥ
Dativesāndratarāya sāndratarābhyām sāndratarebhyaḥ
Ablativesāndratarāt sāndratarābhyām sāndratarebhyaḥ
Genitivesāndratarasya sāndratarayoḥ sāndratarāṇām
Locativesāndratare sāndratarayoḥ sāndratareṣu

Compound sāndratara -

Adverb -sāndrataram -sāndratarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria