Declension table of ?sāndratamā

Deva

FeminineSingularDualPlural
Nominativesāndratamā sāndratame sāndratamāḥ
Vocativesāndratame sāndratame sāndratamāḥ
Accusativesāndratamām sāndratame sāndratamāḥ
Instrumentalsāndratamayā sāndratamābhyām sāndratamābhiḥ
Dativesāndratamāyai sāndratamābhyām sāndratamābhyaḥ
Ablativesāndratamāyāḥ sāndratamābhyām sāndratamābhyaḥ
Genitivesāndratamāyāḥ sāndratamayoḥ sāndratamānām
Locativesāndratamāyām sāndratamayoḥ sāndratamāsu

Adverb -sāndratamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria