Declension table of ?sāndratama

Deva

MasculineSingularDualPlural
Nominativesāndratamaḥ sāndratamau sāndratamāḥ
Vocativesāndratama sāndratamau sāndratamāḥ
Accusativesāndratamam sāndratamau sāndratamān
Instrumentalsāndratamena sāndratamābhyām sāndratamaiḥ sāndratamebhiḥ
Dativesāndratamāya sāndratamābhyām sāndratamebhyaḥ
Ablativesāndratamāt sāndratamābhyām sāndratamebhyaḥ
Genitivesāndratamasya sāndratamayoḥ sāndratamānām
Locativesāndratame sāndratamayoḥ sāndratameṣu

Compound sāndratama -

Adverb -sāndratamam -sāndratamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria