Declension table of ?sāndratā

Deva

FeminineSingularDualPlural
Nominativesāndratā sāndrate sāndratāḥ
Vocativesāndrate sāndrate sāndratāḥ
Accusativesāndratām sāndrate sāndratāḥ
Instrumentalsāndratayā sāndratābhyām sāndratābhiḥ
Dativesāndratāyai sāndratābhyām sāndratābhyaḥ
Ablativesāndratāyāḥ sāndratābhyām sāndratābhyaḥ
Genitivesāndratāyāḥ sāndratayoḥ sāndratānām
Locativesāndratāyām sāndratayoḥ sāndratāsu

Adverb -sāndratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria