Declension table of ?sāndrasparśā

Deva

FeminineSingularDualPlural
Nominativesāndrasparśā sāndrasparśe sāndrasparśāḥ
Vocativesāndrasparśe sāndrasparśe sāndrasparśāḥ
Accusativesāndrasparśām sāndrasparśe sāndrasparśāḥ
Instrumentalsāndrasparśayā sāndrasparśābhyām sāndrasparśābhiḥ
Dativesāndrasparśāyai sāndrasparśābhyām sāndrasparśābhyaḥ
Ablativesāndrasparśāyāḥ sāndrasparśābhyām sāndrasparśābhyaḥ
Genitivesāndrasparśāyāḥ sāndrasparśayoḥ sāndrasparśānām
Locativesāndrasparśāyām sāndrasparśayoḥ sāndrasparśāsu

Adverb -sāndrasparśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria