Declension table of ?sāndrasnigdha

Deva

NeuterSingularDualPlural
Nominativesāndrasnigdham sāndrasnigdhe sāndrasnigdhāni
Vocativesāndrasnigdha sāndrasnigdhe sāndrasnigdhāni
Accusativesāndrasnigdham sāndrasnigdhe sāndrasnigdhāni
Instrumentalsāndrasnigdhena sāndrasnigdhābhyām sāndrasnigdhaiḥ
Dativesāndrasnigdhāya sāndrasnigdhābhyām sāndrasnigdhebhyaḥ
Ablativesāndrasnigdhāt sāndrasnigdhābhyām sāndrasnigdhebhyaḥ
Genitivesāndrasnigdhasya sāndrasnigdhayoḥ sāndrasnigdhānām
Locativesāndrasnigdhe sāndrasnigdhayoḥ sāndrasnigdheṣu

Compound sāndrasnigdha -

Adverb -sāndrasnigdham -sāndrasnigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria