Declension table of ?sāndrasnigdha

Deva

MasculineSingularDualPlural
Nominativesāndrasnigdhaḥ sāndrasnigdhau sāndrasnigdhāḥ
Vocativesāndrasnigdha sāndrasnigdhau sāndrasnigdhāḥ
Accusativesāndrasnigdham sāndrasnigdhau sāndrasnigdhān
Instrumentalsāndrasnigdhena sāndrasnigdhābhyām sāndrasnigdhaiḥ sāndrasnigdhebhiḥ
Dativesāndrasnigdhāya sāndrasnigdhābhyām sāndrasnigdhebhyaḥ
Ablativesāndrasnigdhāt sāndrasnigdhābhyām sāndrasnigdhebhyaḥ
Genitivesāndrasnigdhasya sāndrasnigdhayoḥ sāndrasnigdhānām
Locativesāndrasnigdhe sāndrasnigdhayoḥ sāndrasnigdheṣu

Compound sāndrasnigdha -

Adverb -sāndrasnigdham -sāndrasnigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria