Declension table of ?sāndraprasādameha

Deva

MasculineSingularDualPlural
Nominativesāndraprasādamehaḥ sāndraprasādamehau sāndraprasādamehāḥ
Vocativesāndraprasādameha sāndraprasādamehau sāndraprasādamehāḥ
Accusativesāndraprasādameham sāndraprasādamehau sāndraprasādamehān
Instrumentalsāndraprasādamehena sāndraprasādamehābhyām sāndraprasādamehaiḥ sāndraprasādamehebhiḥ
Dativesāndraprasādamehāya sāndraprasādamehābhyām sāndraprasādamehebhyaḥ
Ablativesāndraprasādamehāt sāndraprasādamehābhyām sāndraprasādamehebhyaḥ
Genitivesāndraprasādamehasya sāndraprasādamehayoḥ sāndraprasādamehānām
Locativesāndraprasādamehe sāndraprasādamehayoḥ sāndraprasādameheṣu

Compound sāndraprasādameha -

Adverb -sāndraprasādameham -sāndraprasādamehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria