Declension table of ?sāndrapada

Deva

NeuterSingularDualPlural
Nominativesāndrapadam sāndrapade sāndrapadāni
Vocativesāndrapada sāndrapade sāndrapadāni
Accusativesāndrapadam sāndrapade sāndrapadāni
Instrumentalsāndrapadena sāndrapadābhyām sāndrapadaiḥ
Dativesāndrapadāya sāndrapadābhyām sāndrapadebhyaḥ
Ablativesāndrapadāt sāndrapadābhyām sāndrapadebhyaḥ
Genitivesāndrapadasya sāndrapadayoḥ sāndrapadānām
Locativesāndrapade sāndrapadayoḥ sāndrapadeṣu

Compound sāndrapada -

Adverb -sāndrapadam -sāndrapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria