Declension table of ?sāndramūtra

Deva

NeuterSingularDualPlural
Nominativesāndramūtram sāndramūtre sāndramūtrāṇi
Vocativesāndramūtra sāndramūtre sāndramūtrāṇi
Accusativesāndramūtram sāndramūtre sāndramūtrāṇi
Instrumentalsāndramūtreṇa sāndramūtrābhyām sāndramūtraiḥ
Dativesāndramūtrāya sāndramūtrābhyām sāndramūtrebhyaḥ
Ablativesāndramūtrāt sāndramūtrābhyām sāndramūtrebhyaḥ
Genitivesāndramūtrasya sāndramūtrayoḥ sāndramūtrāṇām
Locativesāndramūtre sāndramūtrayoḥ sāndramūtreṣu

Compound sāndramūtra -

Adverb -sāndramūtram -sāndramūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria