Declension table of ?sāndramehinī

Deva

FeminineSingularDualPlural
Nominativesāndramehinī sāndramehinyau sāndramehinyaḥ
Vocativesāndramehini sāndramehinyau sāndramehinyaḥ
Accusativesāndramehinīm sāndramehinyau sāndramehinīḥ
Instrumentalsāndramehinyā sāndramehinībhyām sāndramehinībhiḥ
Dativesāndramehinyai sāndramehinībhyām sāndramehinībhyaḥ
Ablativesāndramehinyāḥ sāndramehinībhyām sāndramehinībhyaḥ
Genitivesāndramehinyāḥ sāndramehinyoḥ sāndramehinīnām
Locativesāndramehinyām sāndramehinyoḥ sāndramehinīṣu

Compound sāndramehini - sāndramehinī -

Adverb -sāndramehini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria