Declension table of ?sāndramehin

Deva

NeuterSingularDualPlural
Nominativesāndramehi sāndramehiṇī sāndramehīṇi
Vocativesāndramehin sāndramehi sāndramehiṇī sāndramehīṇi
Accusativesāndramehi sāndramehiṇī sāndramehīṇi
Instrumentalsāndramehiṇā sāndramehibhyām sāndramehibhiḥ
Dativesāndramehiṇe sāndramehibhyām sāndramehibhyaḥ
Ablativesāndramehiṇaḥ sāndramehibhyām sāndramehibhyaḥ
Genitivesāndramehiṇaḥ sāndramehiṇoḥ sāndramehiṇām
Locativesāndramehiṇi sāndramehiṇoḥ sāndramehiṣu

Compound sāndramehi -

Adverb -sāndramehi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria