Declension table of ?sāndramaṇi

Deva

MasculineSingularDualPlural
Nominativesāndramaṇiḥ sāndramaṇī sāndramaṇayaḥ
Vocativesāndramaṇe sāndramaṇī sāndramaṇayaḥ
Accusativesāndramaṇim sāndramaṇī sāndramaṇīn
Instrumentalsāndramaṇinā sāndramaṇibhyām sāndramaṇibhiḥ
Dativesāndramaṇaye sāndramaṇibhyām sāndramaṇibhyaḥ
Ablativesāndramaṇeḥ sāndramaṇibhyām sāndramaṇibhyaḥ
Genitivesāndramaṇeḥ sāndramaṇyoḥ sāndramaṇīnām
Locativesāndramaṇau sāndramaṇyoḥ sāndramaṇiṣu

Compound sāndramaṇi -

Adverb -sāndramaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria