Declension table of ?sāndrakutūhala

Deva

MasculineSingularDualPlural
Nominativesāndrakutūhalaḥ sāndrakutūhalau sāndrakutūhalāḥ
Vocativesāndrakutūhala sāndrakutūhalau sāndrakutūhalāḥ
Accusativesāndrakutūhalam sāndrakutūhalau sāndrakutūhalān
Instrumentalsāndrakutūhalena sāndrakutūhalābhyām sāndrakutūhalaiḥ sāndrakutūhalebhiḥ
Dativesāndrakutūhalāya sāndrakutūhalābhyām sāndrakutūhalebhyaḥ
Ablativesāndrakutūhalāt sāndrakutūhalābhyām sāndrakutūhalebhyaḥ
Genitivesāndrakutūhalasya sāndrakutūhalayoḥ sāndrakutūhalānām
Locativesāndrakutūhale sāndrakutūhalayoḥ sāndrakutūhaleṣu

Compound sāndrakutūhala -

Adverb -sāndrakutūhalam -sāndrakutūhalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria