Declension table of sāndra

Deva

MasculineSingularDualPlural
Nominativesāndraḥ sāndrau sāndrāḥ
Vocativesāndra sāndrau sāndrāḥ
Accusativesāndram sāndrau sāndrān
Instrumentalsāndreṇa sāndrābhyām sāndraiḥ sāndrebhiḥ
Dativesāndrāya sāndrābhyām sāndrebhyaḥ
Ablativesāndrāt sāndrābhyām sāndrebhyaḥ
Genitivesāndrasya sāndrayoḥ sāndrāṇām
Locativesāndre sāndrayoḥ sāndreṣu

Compound sāndra -

Adverb -sāndram -sāndrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria