Declension table of ?sānandanī

Deva

FeminineSingularDualPlural
Nominativesānandanī sānandanyau sānandanyaḥ
Vocativesānandani sānandanyau sānandanyaḥ
Accusativesānandanīm sānandanyau sānandanīḥ
Instrumentalsānandanyā sānandanībhyām sānandanībhiḥ
Dativesānandanyai sānandanībhyām sānandanībhyaḥ
Ablativesānandanyāḥ sānandanībhyām sānandanībhyaḥ
Genitivesānandanyāḥ sānandanyoḥ sānandanīnām
Locativesānandanyām sānandanyoḥ sānandanīṣu

Compound sānandani - sānandanī -

Adverb -sānandani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria