Declension table of ?sānala

Deva

MasculineSingularDualPlural
Nominativesānalaḥ sānalau sānalāḥ
Vocativesānala sānalau sānalāḥ
Accusativesānalam sānalau sānalān
Instrumentalsānalena sānalābhyām sānalaiḥ sānalebhiḥ
Dativesānalāya sānalābhyām sānalebhyaḥ
Ablativesānalāt sānalābhyām sānalebhyaḥ
Genitivesānalasya sānalayoḥ sānalānām
Locativesānale sānalayoḥ sānaleṣu

Compound sānala -

Adverb -sānalam -sānalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria