Declension table of sāmyatva

Deva

NeuterSingularDualPlural
Nominativesāmyatvam sāmyatve sāmyatvāni
Vocativesāmyatva sāmyatve sāmyatvāni
Accusativesāmyatvam sāmyatve sāmyatvāni
Instrumentalsāmyatvena sāmyatvābhyām sāmyatvaiḥ
Dativesāmyatvāya sāmyatvābhyām sāmyatvebhyaḥ
Ablativesāmyatvāt sāmyatvābhyām sāmyatvebhyaḥ
Genitivesāmyatvasya sāmyatvayoḥ sāmyatvānām
Locativesāmyatve sāmyatvayoḥ sāmyatveṣu

Compound sāmyatva -

Adverb -sāmyatvam -sāmyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria