Declension table of ?sāmyatālaviśāradā

Deva

FeminineSingularDualPlural
Nominativesāmyatālaviśāradā sāmyatālaviśārade sāmyatālaviśāradāḥ
Vocativesāmyatālaviśārade sāmyatālaviśārade sāmyatālaviśāradāḥ
Accusativesāmyatālaviśāradām sāmyatālaviśārade sāmyatālaviśāradāḥ
Instrumentalsāmyatālaviśāradayā sāmyatālaviśāradābhyām sāmyatālaviśāradābhiḥ
Dativesāmyatālaviśāradāyai sāmyatālaviśāradābhyām sāmyatālaviśāradābhyaḥ
Ablativesāmyatālaviśāradāyāḥ sāmyatālaviśāradābhyām sāmyatālaviśāradābhyaḥ
Genitivesāmyatālaviśāradāyāḥ sāmyatālaviśāradayoḥ sāmyatālaviśāradānām
Locativesāmyatālaviśāradāyām sāmyatālaviśāradayoḥ sāmyatālaviśāradāsu

Adverb -sāmyatālaviśāradam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria