Declension table of ?sāmyagrāha

Deva

MasculineSingularDualPlural
Nominativesāmyagrāhaḥ sāmyagrāhau sāmyagrāhāḥ
Vocativesāmyagrāha sāmyagrāhau sāmyagrāhāḥ
Accusativesāmyagrāham sāmyagrāhau sāmyagrāhān
Instrumentalsāmyagrāheṇa sāmyagrāhābhyām sāmyagrāhaiḥ sāmyagrāhebhiḥ
Dativesāmyagrāhāya sāmyagrāhābhyām sāmyagrāhebhyaḥ
Ablativesāmyagrāhāt sāmyagrāhābhyām sāmyagrāhebhyaḥ
Genitivesāmyagrāhasya sāmyagrāhayoḥ sāmyagrāhāṇām
Locativesāmyagrāhe sāmyagrāhayoḥ sāmyagrāheṣu

Compound sāmyagrāha -

Adverb -sāmyagrāham -sāmyagrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria