Declension table of ?sāmyabodhaka

Deva

NeuterSingularDualPlural
Nominativesāmyabodhakam sāmyabodhake sāmyabodhakāni
Vocativesāmyabodhaka sāmyabodhake sāmyabodhakāni
Accusativesāmyabodhakam sāmyabodhake sāmyabodhakāni
Instrumentalsāmyabodhakena sāmyabodhakābhyām sāmyabodhakaiḥ
Dativesāmyabodhakāya sāmyabodhakābhyām sāmyabodhakebhyaḥ
Ablativesāmyabodhakāt sāmyabodhakābhyām sāmyabodhakebhyaḥ
Genitivesāmyabodhakasya sāmyabodhakayoḥ sāmyabodhakānām
Locativesāmyabodhake sāmyabodhakayoḥ sāmyabodhakeṣu

Compound sāmyabodhaka -

Adverb -sāmyabodhakam -sāmyabodhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria