Declension table of ?sāmyabodhaka

Deva

MasculineSingularDualPlural
Nominativesāmyabodhakaḥ sāmyabodhakau sāmyabodhakāḥ
Vocativesāmyabodhaka sāmyabodhakau sāmyabodhakāḥ
Accusativesāmyabodhakam sāmyabodhakau sāmyabodhakān
Instrumentalsāmyabodhakena sāmyabodhakābhyām sāmyabodhakaiḥ sāmyabodhakebhiḥ
Dativesāmyabodhakāya sāmyabodhakābhyām sāmyabodhakebhyaḥ
Ablativesāmyabodhakāt sāmyabodhakābhyām sāmyabodhakebhyaḥ
Genitivesāmyabodhakasya sāmyabodhakayoḥ sāmyabodhakānām
Locativesāmyabodhake sāmyabodhakayoḥ sāmyabodhakeṣu

Compound sāmyabodhaka -

Adverb -sāmyabodhakam -sāmyabodhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria