Declension table of ?sāmūhikā

Deva

FeminineSingularDualPlural
Nominativesāmūhikā sāmūhike sāmūhikāḥ
Vocativesāmūhike sāmūhike sāmūhikāḥ
Accusativesāmūhikām sāmūhike sāmūhikāḥ
Instrumentalsāmūhikayā sāmūhikābhyām sāmūhikābhiḥ
Dativesāmūhikāyai sāmūhikābhyām sāmūhikābhyaḥ
Ablativesāmūhikāyāḥ sāmūhikābhyām sāmūhikābhyaḥ
Genitivesāmūhikāyāḥ sāmūhikayoḥ sāmūhikānām
Locativesāmūhikāyām sāmūhikayoḥ sāmūhikāsu

Adverb -sāmūhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria