Declension table of sāmūhika

Deva

MasculineSingularDualPlural
Nominativesāmūhikaḥ sāmūhikau sāmūhikāḥ
Vocativesāmūhika sāmūhikau sāmūhikāḥ
Accusativesāmūhikam sāmūhikau sāmūhikān
Instrumentalsāmūhikena sāmūhikābhyām sāmūhikaiḥ sāmūhikebhiḥ
Dativesāmūhikāya sāmūhikābhyām sāmūhikebhyaḥ
Ablativesāmūhikāt sāmūhikābhyām sāmūhikebhyaḥ
Genitivesāmūhikasya sāmūhikayoḥ sāmūhikānām
Locativesāmūhike sāmūhikayoḥ sāmūhikeṣu

Compound sāmūhika -

Adverb -sāmūhikam -sāmūhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria