Declension table of ?sāmudrasthalaka

Deva

NeuterSingularDualPlural
Nominativesāmudrasthalakam sāmudrasthalake sāmudrasthalakāni
Vocativesāmudrasthalaka sāmudrasthalake sāmudrasthalakāni
Accusativesāmudrasthalakam sāmudrasthalake sāmudrasthalakāni
Instrumentalsāmudrasthalakena sāmudrasthalakābhyām sāmudrasthalakaiḥ
Dativesāmudrasthalakāya sāmudrasthalakābhyām sāmudrasthalakebhyaḥ
Ablativesāmudrasthalakāt sāmudrasthalakābhyām sāmudrasthalakebhyaḥ
Genitivesāmudrasthalakasya sāmudrasthalakayoḥ sāmudrasthalakānām
Locativesāmudrasthalake sāmudrasthalakayoḥ sāmudrasthalakeṣu

Compound sāmudrasthalaka -

Adverb -sāmudrasthalakam -sāmudrasthalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria