Declension table of ?sāmudrasthalaka

Deva

MasculineSingularDualPlural
Nominativesāmudrasthalakaḥ sāmudrasthalakau sāmudrasthalakāḥ
Vocativesāmudrasthalaka sāmudrasthalakau sāmudrasthalakāḥ
Accusativesāmudrasthalakam sāmudrasthalakau sāmudrasthalakān
Instrumentalsāmudrasthalakena sāmudrasthalakābhyām sāmudrasthalakaiḥ sāmudrasthalakebhiḥ
Dativesāmudrasthalakāya sāmudrasthalakābhyām sāmudrasthalakebhyaḥ
Ablativesāmudrasthalakāt sāmudrasthalakābhyām sāmudrasthalakebhyaḥ
Genitivesāmudrasthalakasya sāmudrasthalakayoḥ sāmudrasthalakānām
Locativesāmudrasthalake sāmudrasthalakayoḥ sāmudrasthalakeṣu

Compound sāmudrasthalaka -

Adverb -sāmudrasthalakam -sāmudrasthalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria