Declension table of sāmudraka

Deva

NeuterSingularDualPlural
Nominativesāmudrakam sāmudrake sāmudrakāṇi
Vocativesāmudraka sāmudrake sāmudrakāṇi
Accusativesāmudrakam sāmudrake sāmudrakāṇi
Instrumentalsāmudrakeṇa sāmudrakābhyām sāmudrakaiḥ
Dativesāmudrakāya sāmudrakābhyām sāmudrakebhyaḥ
Ablativesāmudrakāt sāmudrakābhyām sāmudrakebhyaḥ
Genitivesāmudrakasya sāmudrakayoḥ sāmudrakāṇām
Locativesāmudrake sāmudrakayoḥ sāmudrakeṣu

Compound sāmudraka -

Adverb -sāmudrakam -sāmudrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria