Declension table of ?sāmudga

Deva

NeuterSingularDualPlural
Nominativesāmudgam sāmudge sāmudgāni
Vocativesāmudga sāmudge sāmudgāni
Accusativesāmudgam sāmudge sāmudgāni
Instrumentalsāmudgena sāmudgābhyām sāmudgaiḥ
Dativesāmudgāya sāmudgābhyām sāmudgebhyaḥ
Ablativesāmudgāt sāmudgābhyām sāmudgebhyaḥ
Genitivesāmudgasya sāmudgayoḥ sāmudgānām
Locativesāmudge sāmudgayoḥ sāmudgeṣu

Compound sāmudga -

Adverb -sāmudgam -sāmudgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria