Declension table of ?sāmudāyika

Deva

NeuterSingularDualPlural
Nominativesāmudāyikam sāmudāyike sāmudāyikāni
Vocativesāmudāyika sāmudāyike sāmudāyikāni
Accusativesāmudāyikam sāmudāyike sāmudāyikāni
Instrumentalsāmudāyikena sāmudāyikābhyām sāmudāyikaiḥ
Dativesāmudāyikāya sāmudāyikābhyām sāmudāyikebhyaḥ
Ablativesāmudāyikāt sāmudāyikābhyām sāmudāyikebhyaḥ
Genitivesāmudāyikasya sāmudāyikayoḥ sāmudāyikānām
Locativesāmudāyike sāmudāyikayoḥ sāmudāyikeṣu

Compound sāmudāyika -

Adverb -sāmudāyikam -sāmudāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria