Declension table of ?sāmudānika

Deva

MasculineSingularDualPlural
Nominativesāmudānikaḥ sāmudānikau sāmudānikāḥ
Vocativesāmudānika sāmudānikau sāmudānikāḥ
Accusativesāmudānikam sāmudānikau sāmudānikān
Instrumentalsāmudānikena sāmudānikābhyām sāmudānikaiḥ sāmudānikebhiḥ
Dativesāmudānikāya sāmudānikābhyām sāmudānikebhyaḥ
Ablativesāmudānikāt sāmudānikābhyām sāmudānikebhyaḥ
Genitivesāmudānikasya sāmudānikayoḥ sāmudānikānām
Locativesāmudānike sāmudānikayoḥ sāmudānikeṣu

Compound sāmudānika -

Adverb -sāmudānikam -sāmudānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria