Declension table of ?sāmrājyasiddhidā

Deva

FeminineSingularDualPlural
Nominativesāmrājyasiddhidā sāmrājyasiddhide sāmrājyasiddhidāḥ
Vocativesāmrājyasiddhide sāmrājyasiddhide sāmrājyasiddhidāḥ
Accusativesāmrājyasiddhidām sāmrājyasiddhide sāmrājyasiddhidāḥ
Instrumentalsāmrājyasiddhidayā sāmrājyasiddhidābhyām sāmrājyasiddhidābhiḥ
Dativesāmrājyasiddhidāyai sāmrājyasiddhidābhyām sāmrājyasiddhidābhyaḥ
Ablativesāmrājyasiddhidāyāḥ sāmrājyasiddhidābhyām sāmrājyasiddhidābhyaḥ
Genitivesāmrājyasiddhidāyāḥ sāmrājyasiddhidayoḥ sāmrājyasiddhidānām
Locativesāmrājyasiddhidāyām sāmrājyasiddhidayoḥ sāmrājyasiddhidāsu

Adverb -sāmrājyasiddhidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria