Declension table of ?sāmrājyasiddhi

Deva

FeminineSingularDualPlural
Nominativesāmrājyasiddhiḥ sāmrājyasiddhī sāmrājyasiddhayaḥ
Vocativesāmrājyasiddhe sāmrājyasiddhī sāmrājyasiddhayaḥ
Accusativesāmrājyasiddhim sāmrājyasiddhī sāmrājyasiddhīḥ
Instrumentalsāmrājyasiddhyā sāmrājyasiddhibhyām sāmrājyasiddhibhiḥ
Dativesāmrājyasiddhyai sāmrājyasiddhaye sāmrājyasiddhibhyām sāmrājyasiddhibhyaḥ
Ablativesāmrājyasiddhyāḥ sāmrājyasiddheḥ sāmrājyasiddhibhyām sāmrājyasiddhibhyaḥ
Genitivesāmrājyasiddhyāḥ sāmrājyasiddheḥ sāmrājyasiddhyoḥ sāmrājyasiddhīnām
Locativesāmrājyasiddhyām sāmrājyasiddhau sāmrājyasiddhyoḥ sāmrājyasiddhiṣu

Compound sāmrājyasiddhi -

Adverb -sāmrājyasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria