Declension table of ?sāmrājyalakṣmīpūjā

Deva

FeminineSingularDualPlural
Nominativesāmrājyalakṣmīpūjā sāmrājyalakṣmīpūje sāmrājyalakṣmīpūjāḥ
Vocativesāmrājyalakṣmīpūje sāmrājyalakṣmīpūje sāmrājyalakṣmīpūjāḥ
Accusativesāmrājyalakṣmīpūjām sāmrājyalakṣmīpūje sāmrājyalakṣmīpūjāḥ
Instrumentalsāmrājyalakṣmīpūjayā sāmrājyalakṣmīpūjābhyām sāmrājyalakṣmīpūjābhiḥ
Dativesāmrājyalakṣmīpūjāyai sāmrājyalakṣmīpūjābhyām sāmrājyalakṣmīpūjābhyaḥ
Ablativesāmrājyalakṣmīpūjāyāḥ sāmrājyalakṣmīpūjābhyām sāmrājyalakṣmīpūjābhyaḥ
Genitivesāmrājyalakṣmīpūjāyāḥ sāmrājyalakṣmīpūjayoḥ sāmrājyalakṣmīpūjānām
Locativesāmrājyalakṣmīpūjāyām sāmrājyalakṣmīpūjayoḥ sāmrājyalakṣmīpūjāsu

Adverb -sāmrājyalakṣmīpūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria