Declension table of ?sāmrājyakṛtā

Deva

FeminineSingularDualPlural
Nominativesāmrājyakṛtā sāmrājyakṛte sāmrājyakṛtāḥ
Vocativesāmrājyakṛte sāmrājyakṛte sāmrājyakṛtāḥ
Accusativesāmrājyakṛtām sāmrājyakṛte sāmrājyakṛtāḥ
Instrumentalsāmrājyakṛtayā sāmrājyakṛtābhyām sāmrājyakṛtābhiḥ
Dativesāmrājyakṛtāyai sāmrājyakṛtābhyām sāmrājyakṛtābhyaḥ
Ablativesāmrājyakṛtāyāḥ sāmrājyakṛtābhyām sāmrājyakṛtābhyaḥ
Genitivesāmrājyakṛtāyāḥ sāmrājyakṛtayoḥ sāmrājyakṛtānām
Locativesāmrājyakṛtāyām sāmrājyakṛtayoḥ sāmrājyakṛtāsu

Adverb -sāmrājyakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria