Declension table of ?sāmrājyakṛt

Deva

NeuterSingularDualPlural
Nominativesāmrājyakṛt sāmrājyakṛtī sāmrājyakṛnti
Vocativesāmrājyakṛt sāmrājyakṛtī sāmrājyakṛnti
Accusativesāmrājyakṛt sāmrājyakṛtī sāmrājyakṛnti
Instrumentalsāmrājyakṛtā sāmrājyakṛdbhyām sāmrājyakṛdbhiḥ
Dativesāmrājyakṛte sāmrājyakṛdbhyām sāmrājyakṛdbhyaḥ
Ablativesāmrājyakṛtaḥ sāmrājyakṛdbhyām sāmrājyakṛdbhyaḥ
Genitivesāmrājyakṛtaḥ sāmrājyakṛtoḥ sāmrājyakṛtām
Locativesāmrājyakṛti sāmrājyakṛtoḥ sāmrājyakṛtsu

Compound sāmrājyakṛt -

Adverb -sāmrājyakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria