Declension table of ?sāmrājyadīkṣitā

Deva

FeminineSingularDualPlural
Nominativesāmrājyadīkṣitā sāmrājyadīkṣite sāmrājyadīkṣitāḥ
Vocativesāmrājyadīkṣite sāmrājyadīkṣite sāmrājyadīkṣitāḥ
Accusativesāmrājyadīkṣitām sāmrājyadīkṣite sāmrājyadīkṣitāḥ
Instrumentalsāmrājyadīkṣitayā sāmrājyadīkṣitābhyām sāmrājyadīkṣitābhiḥ
Dativesāmrājyadīkṣitāyai sāmrājyadīkṣitābhyām sāmrājyadīkṣitābhyaḥ
Ablativesāmrājyadīkṣitāyāḥ sāmrājyadīkṣitābhyām sāmrājyadīkṣitābhyaḥ
Genitivesāmrājyadīkṣitāyāḥ sāmrājyadīkṣitayoḥ sāmrājyadīkṣitānām
Locativesāmrājyadīkṣitāyām sāmrājyadīkṣitayoḥ sāmrājyadīkṣitāsu

Adverb -sāmrājyadīkṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria